Table of Contents

  • STED 10ds: dasa saññā (ten perceptions)
    • AN 10.56, DN 34.11
    • AN 10.57 list of different 10
    • AN 10.59 going forth, 6 are from AN 10.56
    • AN 10.60 girimānanda, 5 from AN 10.56
    • AN 10.60 asubha-saññā = STED 31asb
    • AN 10.237-267-746 same list as AN 10.56
    • DN 33.10, DN 34.8, of 7, five in common with AN 10.56
    • DN 34.10 nine perceptions, first 9 from AN 10.56
    • DN 34.11 same as AN 10.56
    • SN 46.72 asubha combined with 7sb
    • AN 5.61 first four from AN 10.56 + ādīnava
    • AN 5.303-308-1151 for removing rāga, first four from AN 10.56 + ādīnava
    • AN 7.48, first 7 from AN 10.56
    • AN 7.49, first 7 from AN 10.56
    • AN 7.623-653-1132, mostly from AN 10.56 with slightly different order
    • AN 7.623-653-1132, par.3, all from AN 10.56
    • AN 9.16 first 9 from AN 10.56
    • AN 9.93-113-432 first 9 from AN 10.56
    • KN references

STED 10ds: dasa saññā (ten perceptions)

AN 10.56, DN 34.11

paṭhamasaññāsuttaṃ (AN 10.56)
AN 10.56 (6) Perceptions (1)
♦ 56. “dasayimā, bhikkhave, saññā
453“Bhikkhus, these ten perceptions,
bhāvitā bahulīkatā
when developed and cultivated,
mahapphalā honti mahānisaṃsā
are of great fruit and benefit,
amatogadhā amatapariyosānā.
culminating in the deathless, having the deathless as their consummation.
katamā dasa?
What ten?
asubha-saññā,
(1) The perception of unattractiveness,
maraṇa-saññā,
(2) the perception of death,
āhāre paṭikūla-saññā,
(3) the perception of the repulsiveness of food,
sabbaloke anabhirata-saññā,
(4) the perception of non-delight in the entire world,
anicca-saññā,
(5) the perception of impermanence,
anicce dukkha-saññā,
(6) the perception of suffering in the impermanent,
dukkhe anatta-saññā,
(7) the perception of non-self in what is suffering,
pahāna-saññā,
(8) the perception of abandoning,
virāga-saññā,
(9) the perception of dispassion,
nirodha-saññā —
and (10) the perception of cessation.
imā kho, bhikkhave, dasa saññā
These ten perceptions,
bhāvitā bahulīkatā
when developed and cultivated,
mahapphalā honti mahānisaṃsā
are of great fruit and benefit,
amatogadhā amatapariyosānā”ti.
culminating in the deathless, having the deathless as their consummation.”
chaṭṭhaṃ.

AN 10.57 list of different 10

anicca-saññā,
(1) The perception of impermanence,
anatta-saññā,
(2) the perception of non-self,
maraṇa-saññā,
(3) the perception of death,
āhāre paṭikūla-saññā,
(4) the perception of the repulsiveness of food,
sabbaloke anabhirata-saññā,
(5) the perception of non-delight in the entire world,
aṭṭhika-saññā,
(6) the perception of a skeleton,
puḷavaka-saññā VAR,
(7) the perception of a worm-infested corpse,
vinīlaka-saññā,
(8) the perception of a livid corpse,
vicchiddaka-saññā,
(9) the perception of a fissured corpse,
uddhumātaka-saññā —
and (10) the perception of a bloated corpse.

AN 10.59 going forth, 6 are from AN 10.56

aniccasaññāparicitañca no cittaṃ bhavissati,
(1) Our minds will be strengthened in the perception of impermanence.
anattasaññāparicitañca no cittaṃ bhavissati,
(2) Our minds will be strengthened in the perception of non-self.
asubhasaññāparicitañca no cittaṃ bhavissati,
(3) Our minds will be strengthened in the perception of unattractiveness.
ādīnavasaññāparicitañca no cittaṃ bhavissati,
(4) Our minds will be strengthened in the perception of danger.
lokassa samañca visamañca ñatvā taṃsaññāparicitañca no cittaṃ bhavissati,
(5) We will know the even and uneven ways of the world,2071"" and our minds will be strengthened in this perception.
lokassa bhavañca VAR vibhavañca ñatvā taṃsaññāparicitañca no cittaṃ bhavissati,
(6) We will know the coming into being and extermination of the world,2072"" and our minds will be strengthened in this perception.
lokassa samudayañca atthaṅgamañca ñatvā
(7) We will know the origination and passing away of the world,
taṃsaññāparicitañca no cittaṃ bhavissati,
and our minds will be strengthened in this perception.
pahānasaññāparicitañca no cittaṃ bhavissati,
(8) Our minds will be strengthened in the perception of abandoning.
virāgasaññāparicitañca no cittaṃ bhavissati,
(9) Our minds will be strengthened in the perception of dispassion.
nirodhasaññāparicitañca no cittaṃ bhavissatī’ti
(10) Our minds will be strengthened in the perception of cessation.’

AN 10.60 girimānanda, 5 from AN 10.56

AN 10, 2. dutiyapaṇṇāsakaṃ, (6) 1. sacittavaggo, 10. girimānandasuttaṃ (AN 10.60), para. 3 ⇒
“katamā dasa? aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā, sabbaloke anabhiratasaññā, sabbasaṅkhāresu anicchāsaññā, ānāpānassati.

AN 10.60 asubha-saññā = STED 31asb

AN 10, 2. dutiyapaṇṇāsakaṃ, (6) 1. sacittavaggo, 10. girimānandasuttaṃ (AN 10.60), para. 6 ⇒
“katamā cānanda, asubhasaññā? idhānanda, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānāppakārassa asucino paccavekkhati — ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. iti imasmiṃ kāye asubhānupassī viharati. ayaṃ vuccatānanda, asubhasaññā.

AN 10.237-267-746 same list as AN 10.56

AN 10, 5. pañcamapaṇṇāsakaṃ, 23. rāgapeyyālaṃ (AN 10.237-267-746), para. 1 ⇒
237. “rāgassa, bhikkhave, abhiññāya dasa dhammā bhāvetabbā. katame dasa? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā — rāgassa, bhikkhave, abhiññāya ime dasa dhammā bhāvetabbā”ti.

DN 33.10, DN 34.8, of 7, five in common with AN 10.56

“satta saññā -- aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

DN 34.10 nine perceptions, first 9 from AN 10.56

(ja) “katame nava dhammā uppādetabbā? nava saññā — asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā, sabbalokeanabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.

DN 34.11 same as AN 10.56

DN 3, 11. dasuttarasuttaṃ, dasa dhammā (DN 34.11), para. 28 ⇒
(ja) “katame dasa dhammā uppādetabbā? dasa saññā —
asubhasaññā, ... nirodhasaññā.

SN 46.72 asubha combined with 7sb

SN 5, 2. bojjhaṅgasaṃyuttaṃ, 8. nirodhavaggo, 1. asubhasuttaṃ (SN 46.72), para. 1 ⇒
248. “asubhasaññā, bhikkhave . pe . paṭhamaṃ.

AN 5.61 first four from AN 10.56 + ādīnava

AN 5, 2. dutiyapaṇṇāsakaṃ, (7) 2. saññāvaggo, 1. paṭhamasaññāsuttaṃ (AN 5.61), para. 1 ⇒
61. “pañcimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. katamā pañca? asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā —

AN 5.303-308-1151 for removing rāga, first four from AN 10.56 + ādīnava

AN 5, 5. pañcamapaṇṇāsakaṃ, 3. rāgapeyyālaṃ (AN 5.303-308-1151), para. 1 ⇒
3.3. “rāgassa, bhikkhave, abhiññāya pañca dhammā bhāvetabbā. katame pañca? asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā —

AN 7.48, first 7 from AN 10.56

AN 7, 5. mahāyaññavaggo, 5. paṭhamasaññāsuttaṃ (AN 7.48), para. 2 ⇒
“katamā satta? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.

AN 7.49, first 7 from AN 10.56

AN 7, 5. mahāyaññavaggo, 6. dutiyasaññāsuttaṃ (AN 7.49), para. 1 ⇒
49. “sattimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. katamā satta? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.
AN 7, 5. mahāyaññavaggo, 6. dutiyasaññāsuttaṃ (AN 7.49), para. 2 ⇒
“‘asubhasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti. iti kho panetaṃ vuttaṃ. kiñcetaṃ paṭicca vuttaṃ? asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti. seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativattati, na sampasāriyati. evamevaṃ kho, bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti.
AN 7, 5. mahāyaññavaggo, 6. dutiyasaññāsuttaṃ (AN 7.49), para. 3 ⇒
“sace, bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandahati appaṭikulyatā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘abhāvitā me asubhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanābalan’ti. itiha tattha sampajāno hoti. sace pana, bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativattati, na sampasāriyati upekkhā vā pāṭikulyatā vā saṇṭhāti; veditabbametaṃ, bhikkhave, bhikkhunā ‘subhāvitā me asubhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanābalan’ti. itiha tattha sampajāno hoti. ‘asubhasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā’ti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

AN 7.623-653-1132, mostly from AN 10.56 with slightly different order

AN 7, 11. rāgapeyyālaṃ (AN 7.623-653-1132), para. 2 ⇒
624. “rāgassa, bhikkhave, abhiññāya satta dhammā bhāvetabbā. katame satta? aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā —

AN 7.623-653-1132, par.3, all from AN 10.56

AN 7, 11. rāgapeyyālaṃ (AN 7.623-653-1132), para. 3 ⇒
625. “rāgassa, bhikkhave, abhiññāya satta dhammā bhāvetabbā. katame satta? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā —

AN 9.16 first 9 from AN 10.56

AN 9, 1. paṭhamapaṇṇāsakaṃ, 2. sīhanādavaggo, 6. saññāsuttaṃ (AN 9.16), para. 1 ⇒
16. “navayimā, bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. katamā nava ? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā —

AN 9.93-113-432 first 9 from AN 10.56

AN 9, 2. dutiyapaṇṇāsakaṃ, (10) 5. rāgapeyyālaṃ (AN 9.93-113-432), para. 1 ⇒
93. “rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā. katame nava? asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā —

KN references

KN Mil, 5. anumānapañho, 4. anumānavaggo, 1. anumānapañho, para. 8 ⇒
“bhante nāgasena, katamaṃ buddhassa bhagavato pupphāpaṇan”ti? “atthi kho pana, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena ārammaṇavibhattiyo akkhātā. seyyathīdaṃ, aniccasaññā dukkhasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā virāgasaññā nirodhasaññā sabbaloke anabhiratisaññā sabbasaṅkhāresu aniccasaññā ānāpānassati uddhumātakasaññā vinīlakasaññā vipubbakasaññā vicchiddakasaññā vikkhāyitakasaññā vikkhittakasaññā hatavikkhittakasaññā lohitakasaññā puḷavakasaññā aṭṭhikasaññā mettāsaññā karuṇāsaññā muditāsaññā upekkhāsaññā maraṇānussati kāyagatāsati, ime kho, mahārāja, buddhena bhagavatā ārammaṇavibhattiyo akkhātā. tattha yo koci jarāmaraṇā muccitukāmo, so tesu aññataraṃ ārammaṇaṃ gaṇhāti, tena ārammaṇena rāgā vimuccati, dosā vimuccati, mohā vimuccati, mānato vimuccati, diṭṭhito vimuccati, saṃsāraṃ tarati, taṇhāsotaṃ nivāreti, tividhaṃ malaṃ visodheti, sabbakilese upahantvā amalaṃ virajaṃ suddhaṃ paṇḍaraṃ ajātiṃ ajaraṃ amaraṃ sukhaṃ sītibhūtaṃ abhayaṃ nagaruttamaṃ nibbānanagaraṃ pavisitvā arahatte cittaṃ vimoceti, idaṃ vuccati mahārāja ‘bhagavato pupphāpaṇan’ti.
KN Nett, 2. uddesavāro, tassānugīti, para. 6 ⇒
tattha katamāni nava padāni kusalāni? samatho vipassanā alobho adoso amoho asubhasaññā dukkhasaññā aniccasaññā anattasaññāti, imāni nava padāni kusalāni, yattha sabbo kusalapakkho saṅgahaṃ samosaraṇaṃ gacchati.
KN Nett, 4. paṭiniddesavāro, 4. padaṭṭhānahāravibhaṅgo, para. 1 ⇒
22. tattha katamo padaṭṭhāno hāro? “dhammaṃ deseti jino”ti, ayaṃ padaṭṭhāno hāro. kiṃ deseti? sabbadhammayāthāvāsampaṭivedhalakkhaṇā avijjā, tassā vipallāsā padaṭṭhānaṃ. ajjhosānalakkhaṇā taṇhā, tassā piyarūpaṃ sātarūpaṃ padaṭṭhānaṃ. patthanalakkhaṇo lobho, tassa adinnādānaṃ padaṭṭhānaṃ. vaṇṇasaṇṭhānabyañjanaggahaṇalakkhaṇā subhasaññā, tassā indriyā saṃvaro padaṭṭhānaṃ. sāsavaphassaupagamanalakkhaṇā sukhasaññā, tassā assādo padaṭṭhānaṃ. saṅkhatalakkhaṇānaṃ dhammānaṃ asamanupassanalakkhaṇā niccasaññā, tassā viññāṇaṃ padaṭṭhānaṃ. aniccasaññādukkhasaññāasamanupassanalakkhaṇā attasaññā, tassā nāmakāyo padaṭṭhānaṃ. sabbadhammasampaṭivedhalakkhaṇā vijjā, tassā sabbaṃ neyyaṃ padaṭṭhānaṃ. cittavikkhepapaṭisaṃharaṇalakkhaṇo samatho, tassa asubhā padaṭṭhānaṃ. icchāvacarapaṭisaṃharaṇalakkhaṇo alobho, tassa adinnādānā veramaṇī padaṭṭhānaṃ. abyāpajjalakkhaṇo adoso, tassa pāṇātipātā veramaṇī padaṭṭhānaṃ. vatthuavippaṭipattilakkhaṇo amoho, tassa sammāpaṭipatti padaṭṭhānaṃ. vinīlakavipubbakagahaṇalakkhaṇā asubhasaññā, tassā nibbidā padaṭṭhānaṃ. sāsavaphassaparijānanalakkhaṇā dukkhasaññā, tassā vedanā padaṭṭhānaṃ. saṅkhatalakkhaṇānaṃ dhammānaṃ samanupassanalakkhaṇā aniccasaññā, tassā uppādavayā padaṭṭhānaṃ. sabbadhammābhinivesalakkhaṇā anattasaññā, tassā dhammasaññā padaṭṭhānaṃ.
KN Peṭ, 1. ariyasaccappakāsanapaṭhamabhūmi, tattha uddānagāthā, para. 6 ⇒
avijjā taṇhā lobho doso moho subhasaññā sukhasaññā niccasaññā attasaññā samatho vipassanā alobho adoso amoho asubhasaññā dukkhasaññā aniccasaññā anattasaññā, imāni aṭṭhārasa mūlapadāni. tattha nava padāni akusalāni yattha sabbaṃ akusalaṃ samosarati. nava padāni kusalāni yattha sabbaṃ kusalaṃ samosarati.
KN Peṭ, 5. pañcamabhūmi, para. 77 ⇒
atthi puna dhammo vemattatā añño nāmaṃ labhati. yathā kāyānupassanāya navasaññā vinīlakasaññā uddhumātakasaññā, ayaṃ asubhasaññā, yā ekattatā ārammaṇato vemattato, sā evaṃ saññāvedanāsu ādīnavaṃ samanupassato tathādhiṭṭhānaṃ samādhindriyaṃ ca sāyeva dhammesu tattha saññābhāvanā vīriyindriyaṃ ca dhammesu dhammānupassanā citte attasaññaṃ pajahato paññindriyaṃ ca citte cittānupassanā. (iti) yo koci ñāṇapacāro sabbaso paññāya gocaro paññā, ayaṃ vemattatā, yathā kāmarāgo bhavarāgo diṭṭhirāgoti vemattatā taṇhāya. iti yaṃ ekattatāya ca vemattatāya ca ñāṇaṃ vīmaṃsanā tulanā. ayaṃ adhiṭṭhāno hāro.
KN Peṭ, 6. suttatthasamuccayabhūmi, para. 32 ⇒
nava padāni kusalāni yattha sabbo kusalapakkho saṅgaho samosaraṇaṃ gacchanti. katamāni nava padāni? samatho vipassanā alobho adoso amoho aniccasaññā dukkhasaññā anattasaññā asubhasaññā ca.
KN Peṭ, 6. suttatthasamuccayabhūmi, para. 42 ⇒
tattha katamā asubhasaññā? “satta saṅkhārā asubhā”ti yā saññā sañjānanā vavatthapanā uggāho, ayaṃ asubhasaññā. tassā ko nissando? asubhasaññāya bhāvitāya bahulīkatāya subhanimitte cittaṃ nānusandhati na sandhati na saṇṭhahati, upekkhā vā paṭikkūlatā vā saṇṭhahati, ayamassā nissando.
KN Peṭ, 6. suttatthasamuccayabhūmi, para. 43 ⇒
tattha pañcannaṃ khandhānaṃ pariññā bhagavatā desitā, yo tattha asubhasaññā rūpakkhandhassa pariññattaṃ, dukkhasaññā vedanākkhandhassa pariññattaṃ, anattasaññā saññākkhandhassa saṅkhārakkhandhassa pariññattaṃ, aniccasaññā viññāṇakkhandhassa pariññattaṃ. tattha samathena taṇhaṃ samugghāteti, vipassanā avijjaṃ samugghāteti, adosena dosaṃ samugghāteti, amohena mohaṃ samugghāteti, aniccasaññāya niccasaññaṃ samugghāteti, dukkhasaññāya sukhasaññaṃ samugghāteti, anattasaññāya attasaññaṃ samugghāteti, asubhasaññāya subhasaññaṃ samugghāteti.
KN Peṭ, 6. suttatthasamuccayabhūmi, para. 44 ⇒
cittavikkhepapaṭisaṃharaṇalakkhaṇo samatho, tassa jhānāni padaṭṭhānaṃ. sabbadhammaṃ yathābhūtaṃ paṭivedhalakkhaṇā vipassanā, tassā sabbaneyyaṃ padaṭṭhānaṃ. icchāpaṭisaṃharaṇalakkhaṇo alobho, tassa adinnādānā veramaṇī padaṭṭhānaṃ. abyāpādalakkhaṇo adoso, tassa pāṇātipātā veramaṇī padaṭṭhānaṃ. vatthuappaṭihatalakkhaṇo amoho, tassa sammāpaṭipatti padaṭṭhānaṃ. saṅkhatānaṃ dhammānaṃ vināsaggahaṇalakkhaṇā aniccasaññā, tassā udayabbayo padaṭṭhānaṃ. sāsavaphassasañjānanalakkhaṇā dukkhasaññā, tassā vedanā padaṭṭhānaṃ. sabbadhammānupagamanalakkhaṇā anattasaññā, tassā dhammasaññā padaṭṭhānaṃ. vinīlakavipubbakauddhumātakasamuggahaṇalakkhaṇā asubhasaññā, tassā nibbidā padaṭṭhānaṃ. imesu navasu padesu upadiṭṭhesu sabbo kusalapakkho upadiṭṭho bhavati, so ca bahussutena sakkā jānituṃ no appassutena, paññavatā no duppaññena, yuttena no ayuttenāti.
KN Peṭ, 6. suttatthasamuccayabhūmi, para. 45 ⇒
67. tattha niccasaññādhimuttassa aparāparaṃ cittaṃ paṇāmento satimapaccavekkhato aniccasaññā na upaṭṭhāti, pañcasu kāmaguṇesu sukhassādādhimuttassa iriyāpathassa agatimapaccavekkhato dukkhasaññā na upaṭṭhāti, khandhadhātuāyatanesu attādhimuttassa nānādhātuanekadhātuvinibbhogamapaccavekkhato anattasaññā na upaṭṭhāti, vaṇṇasaṇṭhānābhiratassa kāye subhādhimuttassa ca vippaṭicchannā asubhasaññā na upaṭṭhāti.
KN Peṭ, 7. hārasampātabhūmi, para. 17 ⇒
tattha katamā bhāvanā? mettāsevanā abyāpādavitakkabhāvanā. karuṇāsevanā avihiṃsāvitakkabhāvanā. muditābhāvanā pītisukhasampajaññā kāritā. upekkhābhāvanā passavatā upekkhābhāvanā apassavatā upekkhā ca ajjhupekkhā ca, asubhasaññābhāvanā dukkhāpaṭipadā dandhābhiññā bhavasandhābhiññā bhavasandhānaṃ, sā chabbidhā bhāvanā bhāvitā bahulīkatā anuṭṭhitā vatthukatā yānīkatā paricitā susamāraddhā. ayaṃ bhāvanā.
KN Peṭ, 7. hārasampātabhūmi, para. 130 ⇒
kathaṃ appaṭikūlesu dhammesu paṭikūlasaññī viharatīti? kāyo sabbalokassa appaṭikūlo taṃ so āyasmā asubhasaññāya viharati. evaṃ appaṭikūlesu dhammesu paṭikūlasaññī viharati.
KN Peṭ, 7. hārasampātabhūmi, para. 157 ⇒
1... tattha katamaṃ suttaṃ saṃkilesabhāgiyaṃ? yato ca kusalehi dhammehi na virodhati, na vaḍḍhati, imaṃ ādīnavaṃ bhagavā deseti, tasmā channaṃ vivareyya, vivaṭaṃ nātivassati, tato ādīnavato vivareyyāti taṃ tīhi dhammehi nābhidhaṃsitāti asubhasaññāya rāgena nābhidhaṃsiyati. mettāya dosena nābhidhaṃsiyati. vipassanā mohena nābhidhaṃsiyati. evañcassa yo yo dhammo paṭipakkho tamhi tamhi dhamme paripūrissati. yo tassa dhammassa akusalo dhammo paṭipakkho, tena nādhivāsiyati.
KN Peṭ, 7. hārasampātabhūmi, para. 213 ⇒
tattha katamo parikkhāro? yesaṃ rāgo maṇikuṇḍalesu tassa subhasaññā hetu, anubyañjanaso ca nimittaggāhitā paccayo. yāya te chinnāni tassa asubhasaññā hetu, nimittaggahaṇānubyañjanaggahaṇavinodanaṃ paccayo.
KN Peṭ, 8. suttavebhaṅgiyaṃ, , para. 51 ⇒
tattha yāni nandiyāvaṭṭe naye cattāri padāni, tattha aṭṭhārasa mūlapadāni samosaranti. yathā kathaṃ, samatho ca alobho ca adoso ca asubhasaññā ca dukkhasaññā ca imāni kusalapakkhe pañca padāni samathaṃ bhajanti. vipassanā ca amoho ca aniccasaññā ca anattasaññā ca imāni cattāri padāni vipassanaṃ bhajanti. imāni nava padāni kusalāni dvīsu padesu yojitāni, tattha akusalapakkhe navannaṃ akusalamūlapadānaṃ yā ca taṇhā yo ca lobho yo ca doso yā ca subhasaññā yā ca sukhasaññā, imāni pañca padāni taṇhaṃ bhajanti . yā ca avijjā yo ca moho yā ca niccasaññā yā ca attasaññā, imāni cattāri padāni avijjaṃ bhajanti. etāni nava padāni akusalāni susaṃkhittāni. iti tayo nayā ekaṃ nayaṃ na paviṭṭhā. evaṃ aṭṭhārasa mūlapadāni nandiyāvaṭṭanaye niddisitabbāni.
KN Peṭ, 8. suttavebhaṅgiyaṃ, , para. 52 ⇒
kathaṃ aṭṭhārasa mūlapadāni, tipukkhale naye yujjanti? navannaṃ padānaṃ kusalānaṃ, vipassanā ca amoho ca aniccasaññā ca anattasaññā ca, imāni cattāri padāni; amoho ca samatho ca alobho ca asubhasaññā ca, imāni cattāri padāni; lobho ca doso ca, evaṃ imāni nava padāni tīsu kusalesu yojetabbāni. tattha navannaṃ padānaṃ akusalānaṃ taṇhā ca lobho ca subhasaññā ca sukhasaññā ca, imāni cattāri padāni lobho akusalamūlaṃ; avijjā ca moho ca niccasaññā ca attasaññā ca ayaṃ moho ayaṃ doso, ye ca imāni nava padāni tīsu akusalesu yojitāni. evaṃ aṭṭhārasa mūlapadāni kusalamūlesu ca yojetvā tipukkhalena nayena niddisitabbāni.
KN Peṭ, 8. suttavebhaṅgiyaṃ, , para. 53 ⇒
kathaṃ aṭṭhārasa mūlapadāni sīhavikkīḷite naye yujjanti? taṇhā ca subhasaññā ca, ayaṃ paṭhamo vipallāso. lobho ca sukhasaññā ca, ayaṃ dutiyo vipallāso. avijjā ca niccasaññā ca, ayaṃ tatiyo vipallāso. moho ca attasaññā ca, ayaṃ catuttho vipallāso. iti nava padāni akusalamūlāni catūsu padesu yojitāni. tattha navannaṃ mūlapadānaṃ kusalānaṃ samatho ca asubhasaññā ca, idaṃ paṭhamaṃ satipaṭṭhānaṃ. alobho ca dukkhasaññā ca, idaṃ dutiyaṃ satipaṭṭhānaṃ. vipassanā ca aniccasaññā ca, idaṃ tatiyaṃ satipaṭṭhānaṃ. amoho ca anattasaññā ca, idaṃ catutthaṃ satipaṭṭhānaṃ. imāni aṭṭhārasa mūlapadāni sīhavikkīḷitanayaṃ anupaviṭṭhāni. imesaṃ tiṇṇaṃ nayānaṃ yā bhūmi ca yo rāgo ca yo doso ca ekaṃ nayaṃ pavisati. ekassa nayassa akusale vā dhamme kusale vā dhamme viññāte paṭipakkho anvesitabbo, paṭipakkhe anvesitvā so nayo niddisitabbo, tamhi naye niddiṭṭho. yathā ekamhi naye sabbe nayā paviṭṭhā tathā niddisitabbā. ekamhi ca naye aṭṭhārasa mūlapadāni paviṭṭhāni, tamhi dhamme viññāte sabbe dhammā viññātā honti. imesaṃ tiṇṇaṃ nayānaṃ sīhavikkīḷitanayassa cattāri phalāni pariyosānaṃ. paṭhamāya disāya paṭhamaṃ phalaṃ, dutiyāya disāya dutiyaṃ phalaṃ, tatiyāya disāya tatiyaṃ phalaṃ, catutthāya disāya catutthaṃ phalaṃ. tipukkhalassa nayassa tīṇi vimokkhamukhāni pariyosānaṃ. paṭhamāya disāya appaṇihitaṃ, dutiyāya disāya suññataṃ, tatiyāya disāya animittaṃ. nandiyāvaṭṭassa nayassa rāgavirāgā cetovimutti avijjāvirāgā ca paññāvimutti pariyosānaṃ . paṭhamāya disāya rāgavirāgā cetovimutti, dutiyāya disāya avijjāvirāgā paññāvimutti. ime tayo nayā imesaṃ tiṇṇaṃ nayānaṃ aṭṭhārasannaṃ mūlapadānaṃ ālokanā, ayaṃ vuccati disālokano nayo. āloketvāna jānāti “ayaṃ dhammo imaṃ dhammaṃ bhajatī”ti sammā yojanā. kusalapakkhe akusalapakkhe ca ayaṃ nayo aṅkuso nāma. ime pañca nayā.